Declension table of tadanantara

Deva

NeuterSingularDualPlural
Nominativetadanantaram tadanantare tadanantarāṇi
Vocativetadanantara tadanantare tadanantarāṇi
Accusativetadanantaram tadanantare tadanantarāṇi
Instrumentaltadanantareṇa tadanantarābhyām tadanantaraiḥ
Dativetadanantarāya tadanantarābhyām tadanantarebhyaḥ
Ablativetadanantarāt tadanantarābhyām tadanantarebhyaḥ
Genitivetadanantarasya tadanantarayoḥ tadanantarāṇām
Locativetadanantare tadanantarayoḥ tadanantareṣu

Compound tadanantara -

Adverb -tadanantaram -tadanantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria