Declension table of tadanantara

Deva

MasculineSingularDualPlural
Nominativetadanantaraḥ tadanantarau tadanantarāḥ
Vocativetadanantara tadanantarau tadanantarāḥ
Accusativetadanantaram tadanantarau tadanantarān
Instrumentaltadanantareṇa tadanantarābhyām tadanantaraiḥ tadanantarebhiḥ
Dativetadanantarāya tadanantarābhyām tadanantarebhyaḥ
Ablativetadanantarāt tadanantarābhyām tadanantarebhyaḥ
Genitivetadanantarasya tadanantarayoḥ tadanantarāṇām
Locativetadanantare tadanantarayoḥ tadanantareṣu

Compound tadanantara -

Adverb -tadanantaram -tadanantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria