Declension table of ?tadātva

Deva

NeuterSingularDualPlural
Nominativetadātvam tadātve tadātvāni
Vocativetadātva tadātve tadātvāni
Accusativetadātvam tadātve tadātvāni
Instrumentaltadātvena tadātvābhyām tadātvaiḥ
Dativetadātvāya tadātvābhyām tadātvebhyaḥ
Ablativetadātvāt tadātvābhyām tadātvebhyaḥ
Genitivetadātvasya tadātvayoḥ tadātvānām
Locativetadātve tadātvayoḥ tadātveṣu

Compound tadātva -

Adverb -tadātvam -tadātvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria