Declension table of ?tadātmakā

Deva

FeminineSingularDualPlural
Nominativetadātmakā tadātmake tadātmakāḥ
Vocativetadātmake tadātmake tadātmakāḥ
Accusativetadātmakām tadātmake tadātmakāḥ
Instrumentaltadātmakayā tadātmakābhyām tadātmakābhiḥ
Dativetadātmakāyai tadātmakābhyām tadātmakābhyaḥ
Ablativetadātmakāyāḥ tadātmakābhyām tadātmakābhyaḥ
Genitivetadātmakāyāḥ tadātmakayoḥ tadātmakānām
Locativetadātmakāyām tadātmakayoḥ tadātmakāsu

Adverb -tadātmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria