Declension table of ?tadātmaka

Deva

NeuterSingularDualPlural
Nominativetadātmakam tadātmake tadātmakāni
Vocativetadātmaka tadātmake tadātmakāni
Accusativetadātmakam tadātmake tadātmakāni
Instrumentaltadātmakena tadātmakābhyām tadātmakaiḥ
Dativetadātmakāya tadātmakābhyām tadātmakebhyaḥ
Ablativetadātmakāt tadātmakābhyām tadātmakebhyaḥ
Genitivetadātmakasya tadātmakayoḥ tadātmakānām
Locativetadātmake tadātmakayoḥ tadātmakeṣu

Compound tadātmaka -

Adverb -tadātmakam -tadātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria