Declension table of ?tadānīntana

Deva

NeuterSingularDualPlural
Nominativetadānīntanam tadānīntane tadānīntanāni
Vocativetadānīntana tadānīntane tadānīntanāni
Accusativetadānīntanam tadānīntane tadānīntanāni
Instrumentaltadānīntanena tadānīntanābhyām tadānīntanaiḥ
Dativetadānīntanāya tadānīntanābhyām tadānīntanebhyaḥ
Ablativetadānīntanāt tadānīntanābhyām tadānīntanebhyaḥ
Genitivetadānīntanasya tadānīntanayoḥ tadānīntanānām
Locativetadānīntane tadānīntanayoḥ tadānīntaneṣu

Compound tadānīntana -

Adverb -tadānīntanam -tadānīntanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria