Declension table of ?tadānīndugdhā

Deva

FeminineSingularDualPlural
Nominativetadānīndugdhā tadānīndugdhe tadānīndugdhāḥ
Vocativetadānīndugdhe tadānīndugdhe tadānīndugdhāḥ
Accusativetadānīndugdhām tadānīndugdhe tadānīndugdhāḥ
Instrumentaltadānīndugdhayā tadānīndugdhābhyām tadānīndugdhābhiḥ
Dativetadānīndugdhāyai tadānīndugdhābhyām tadānīndugdhābhyaḥ
Ablativetadānīndugdhāyāḥ tadānīndugdhābhyām tadānīndugdhābhyaḥ
Genitivetadānīndugdhāyāḥ tadānīndugdhayoḥ tadānīndugdhānām
Locativetadānīndugdhāyām tadānīndugdhayoḥ tadānīndugdhāsu

Adverb -tadānīndugdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria