Declension table of ?tadākāraparijñāna

Deva

NeuterSingularDualPlural
Nominativetadākāraparijñānam tadākāraparijñāne tadākāraparijñānāni
Vocativetadākāraparijñāna tadākāraparijñāne tadākāraparijñānāni
Accusativetadākāraparijñānam tadākāraparijñāne tadākāraparijñānāni
Instrumentaltadākāraparijñānena tadākāraparijñānābhyām tadākāraparijñānaiḥ
Dativetadākāraparijñānāya tadākāraparijñānābhyām tadākāraparijñānebhyaḥ
Ablativetadākāraparijñānāt tadākāraparijñānābhyām tadākāraparijñānebhyaḥ
Genitivetadākāraparijñānasya tadākāraparijñānayoḥ tadākāraparijñānānām
Locativetadākāraparijñāne tadākāraparijñānayoḥ tadākāraparijñāneṣu

Compound tadākāraparijñāna -

Adverb -tadākāraparijñānam -tadākāraparijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria