Declension table of ?tadākāra

Deva

NeuterSingularDualPlural
Nominativetadākāram tadākāre tadākārāṇi
Vocativetadākāra tadākāre tadākārāṇi
Accusativetadākāram tadākāre tadākārāṇi
Instrumentaltadākāreṇa tadākārābhyām tadākāraiḥ
Dativetadākārāya tadākārābhyām tadākārebhyaḥ
Ablativetadākārāt tadākārābhyām tadākārebhyaḥ
Genitivetadākārasya tadākārayoḥ tadākārāṇām
Locativetadākāre tadākārayoḥ tadākāreṣu

Compound tadākāra -

Adverb -tadākāram -tadākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria