Declension table of tacchīla

Deva

MasculineSingularDualPlural
Nominativetacchīlaḥ tacchīlau tacchīlāḥ
Vocativetacchīla tacchīlau tacchīlāḥ
Accusativetacchīlam tacchīlau tacchīlān
Instrumentaltacchīlena tacchīlābhyām tacchīlaiḥ tacchīlebhiḥ
Dativetacchīlāya tacchīlābhyām tacchīlebhyaḥ
Ablativetacchīlāt tacchīlābhyām tacchīlebhyaḥ
Genitivetacchīlasya tacchīlayoḥ tacchīlānām
Locativetacchīle tacchīlayoḥ tacchīleṣu

Compound tacchīla -

Adverb -tacchīlam -tacchīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria