Declension table of ?tacchabdatva

Deva

NeuterSingularDualPlural
Nominativetacchabdatvam tacchabdatve tacchabdatvāni
Vocativetacchabdatva tacchabdatve tacchabdatvāni
Accusativetacchabdatvam tacchabdatve tacchabdatvāni
Instrumentaltacchabdatvena tacchabdatvābhyām tacchabdatvaiḥ
Dativetacchabdatvāya tacchabdatvābhyām tacchabdatvebhyaḥ
Ablativetacchabdatvāt tacchabdatvābhyām tacchabdatvebhyaḥ
Genitivetacchabdatvasya tacchabdatvayoḥ tacchabdatvānām
Locativetacchabdatve tacchabdatvayoḥ tacchabdatveṣu

Compound tacchabdatva -

Adverb -tacchabdatvam -tacchabdatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria