Declension table of ?tāvīṣa

Deva

MasculineSingularDualPlural
Nominativetāvīṣaḥ tāvīṣau tāvīṣāḥ
Vocativetāvīṣa tāvīṣau tāvīṣāḥ
Accusativetāvīṣam tāvīṣau tāvīṣān
Instrumentaltāvīṣeṇa tāvīṣābhyām tāvīṣaiḥ tāvīṣebhiḥ
Dativetāvīṣāya tāvīṣābhyām tāvīṣebhyaḥ
Ablativetāvīṣāt tāvīṣābhyām tāvīṣebhyaḥ
Genitivetāvīṣasya tāvīṣayoḥ tāvīṣāṇām
Locativetāvīṣe tāvīṣayoḥ tāvīṣeṣu

Compound tāvīṣa -

Adverb -tāvīṣam -tāvīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria