Declension table of ?tāviṣa

Deva

MasculineSingularDualPlural
Nominativetāviṣaḥ tāviṣau tāviṣāḥ
Vocativetāviṣa tāviṣau tāviṣāḥ
Accusativetāviṣam tāviṣau tāviṣān
Instrumentaltāviṣeṇa tāviṣābhyām tāviṣaiḥ tāviṣebhiḥ
Dativetāviṣāya tāviṣābhyām tāviṣebhyaḥ
Ablativetāviṣāt tāviṣābhyām tāviṣebhyaḥ
Genitivetāviṣasya tāviṣayoḥ tāviṣāṇām
Locativetāviṣe tāviṣayoḥ tāviṣeṣu

Compound tāviṣa -

Adverb -tāviṣam -tāviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria