Declension table of ?tāvatsūtra

Deva

NeuterSingularDualPlural
Nominativetāvatsūtram tāvatsūtre tāvatsūtrāṇi
Vocativetāvatsūtra tāvatsūtre tāvatsūtrāṇi
Accusativetāvatsūtram tāvatsūtre tāvatsūtrāṇi
Instrumentaltāvatsūtreṇa tāvatsūtrābhyām tāvatsūtraiḥ
Dativetāvatsūtrāya tāvatsūtrābhyām tāvatsūtrebhyaḥ
Ablativetāvatsūtrāt tāvatsūtrābhyām tāvatsūtrebhyaḥ
Genitivetāvatsūtrasya tāvatsūtrayoḥ tāvatsūtrāṇām
Locativetāvatsūtre tāvatsūtrayoḥ tāvatsūtreṣu

Compound tāvatsūtra -

Adverb -tāvatsūtram -tāvatsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria