Declension table of ?tāvatpriya

Deva

MasculineSingularDualPlural
Nominativetāvatpriyaḥ tāvatpriyau tāvatpriyāḥ
Vocativetāvatpriya tāvatpriyau tāvatpriyāḥ
Accusativetāvatpriyam tāvatpriyau tāvatpriyān
Instrumentaltāvatpriyeṇa tāvatpriyābhyām tāvatpriyaiḥ tāvatpriyebhiḥ
Dativetāvatpriyāya tāvatpriyābhyām tāvatpriyebhyaḥ
Ablativetāvatpriyāt tāvatpriyābhyām tāvatpriyebhyaḥ
Genitivetāvatpriyasya tāvatpriyayoḥ tāvatpriyāṇām
Locativetāvatpriye tāvatpriyayoḥ tāvatpriyeṣu

Compound tāvatpriya -

Adverb -tāvatpriyam -tāvatpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria