Declension table of ?tāvatphala

Deva

NeuterSingularDualPlural
Nominativetāvatphalam tāvatphale tāvatphalāni
Vocativetāvatphala tāvatphale tāvatphalāni
Accusativetāvatphalam tāvatphale tāvatphalāni
Instrumentaltāvatphalena tāvatphalābhyām tāvatphalaiḥ
Dativetāvatphalāya tāvatphalābhyām tāvatphalebhyaḥ
Ablativetāvatphalāt tāvatphalābhyām tāvatphalebhyaḥ
Genitivetāvatphalasya tāvatphalayoḥ tāvatphalānām
Locativetāvatphale tāvatphalayoḥ tāvatphaleṣu

Compound tāvatphala -

Adverb -tāvatphalam -tāvatphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria