Declension table of ?tāvatphala

Deva

MasculineSingularDualPlural
Nominativetāvatphalaḥ tāvatphalau tāvatphalāḥ
Vocativetāvatphala tāvatphalau tāvatphalāḥ
Accusativetāvatphalam tāvatphalau tāvatphalān
Instrumentaltāvatphalena tāvatphalābhyām tāvatphalaiḥ tāvatphalebhiḥ
Dativetāvatphalāya tāvatphalābhyām tāvatphalebhyaḥ
Ablativetāvatphalāt tāvatphalābhyām tāvatphalebhyaḥ
Genitivetāvatphalasya tāvatphalayoḥ tāvatphalānām
Locativetāvatphale tāvatphalayoḥ tāvatphaleṣu

Compound tāvatphala -

Adverb -tāvatphalam -tāvatphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria