Declension table of ?tāvatka

Deva

MasculineSingularDualPlural
Nominativetāvatkaḥ tāvatkau tāvatkāḥ
Vocativetāvatka tāvatkau tāvatkāḥ
Accusativetāvatkam tāvatkau tāvatkān
Instrumentaltāvatkena tāvatkābhyām tāvatkaiḥ tāvatkebhiḥ
Dativetāvatkāya tāvatkābhyām tāvatkebhyaḥ
Ablativetāvatkāt tāvatkābhyām tāvatkebhyaḥ
Genitivetāvatkasya tāvatkayoḥ tāvatkānām
Locativetāvatke tāvatkayoḥ tāvatkeṣu

Compound tāvatka -

Adverb -tāvatkam -tāvatkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria