Declension table of ?tāvatitha

Deva

NeuterSingularDualPlural
Nominativetāvatitham tāvatithe tāvatithāni
Vocativetāvatitha tāvatithe tāvatithāni
Accusativetāvatitham tāvatithe tāvatithāni
Instrumentaltāvatithena tāvatithābhyām tāvatithaiḥ
Dativetāvatithāya tāvatithābhyām tāvatithebhyaḥ
Ablativetāvatithāt tāvatithābhyām tāvatithebhyaḥ
Genitivetāvatithasya tāvatithayoḥ tāvatithānām
Locativetāvatithe tāvatithayoḥ tāvatitheṣu

Compound tāvatitha -

Adverb -tāvatitham -tāvatithāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria