Declension table of tāvatika

Deva

NeuterSingularDualPlural
Nominativetāvatikam tāvatike tāvatikāni
Vocativetāvatika tāvatike tāvatikāni
Accusativetāvatikam tāvatike tāvatikāni
Instrumentaltāvatikena tāvatikābhyām tāvatikaiḥ
Dativetāvatikāya tāvatikābhyām tāvatikebhyaḥ
Ablativetāvatikāt tāvatikābhyām tāvatikebhyaḥ
Genitivetāvatikasya tāvatikayoḥ tāvatikānām
Locativetāvatike tāvatikayoḥ tāvatikeṣu

Compound tāvatika -

Adverb -tāvatikam -tāvatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria