Declension table of tāvatika

Deva

MasculineSingularDualPlural
Nominativetāvatikaḥ tāvatikau tāvatikāḥ
Vocativetāvatika tāvatikau tāvatikāḥ
Accusativetāvatikam tāvatikau tāvatikān
Instrumentaltāvatikena tāvatikābhyām tāvatikaiḥ tāvatikebhiḥ
Dativetāvatikāya tāvatikābhyām tāvatikebhyaḥ
Ablativetāvatikāt tāvatikābhyām tāvatikebhyaḥ
Genitivetāvatikasya tāvatikayoḥ tāvatikānām
Locativetāvatike tāvatikayoḥ tāvatikeṣu

Compound tāvatika -

Adverb -tāvatikam -tāvatikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria