Declension table of ?tāvatī

Deva

FeminineSingularDualPlural
Nominativetāvatī tāvatyau tāvatyaḥ
Vocativetāvati tāvatyau tāvatyaḥ
Accusativetāvatīm tāvatyau tāvatīḥ
Instrumentaltāvatyā tāvatībhyām tāvatībhiḥ
Dativetāvatyai tāvatībhyām tāvatībhyaḥ
Ablativetāvatyāḥ tāvatībhyām tāvatībhyaḥ
Genitivetāvatyāḥ tāvatyoḥ tāvatīnām
Locativetāvatyām tāvatyoḥ tāvatīṣu

Compound tāvati - tāvatī -

Adverb -tāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria