Declension table of tāvantaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāvantam | tāvante | tāvantāni |
Vocative | tāvanta | tāvante | tāvantāni |
Accusative | tāvantam | tāvante | tāvantāni |
Instrumental | tāvantena | tāvantābhyām | tāvantaiḥ |
Dative | tāvantāya | tāvantābhyām | tāvantebhyaḥ |
Ablative | tāvantāt | tāvantābhyām | tāvantebhyaḥ |
Genitive | tāvantasya | tāvantayoḥ | tāvantānām |
Locative | tāvante | tāvantayoḥ | tāvanteṣu |