Declension table of ?tāvanmātrī

Deva

FeminineSingularDualPlural
Nominativetāvanmātrī tāvanmātryau tāvanmātryaḥ
Vocativetāvanmātri tāvanmātryau tāvanmātryaḥ
Accusativetāvanmātrīm tāvanmātryau tāvanmātrīḥ
Instrumentaltāvanmātryā tāvanmātrībhyām tāvanmātrībhiḥ
Dativetāvanmātryai tāvanmātrībhyām tāvanmātrībhyaḥ
Ablativetāvanmātryāḥ tāvanmātrībhyām tāvanmātrībhyaḥ
Genitivetāvanmātryāḥ tāvanmātryoḥ tāvanmātrīṇām
Locativetāvanmātryām tāvanmātryoḥ tāvanmātrīṣu

Compound tāvanmātri - tāvanmātrī -

Adverb -tāvanmātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria