Declension table of ?tāvanmānā

Deva

FeminineSingularDualPlural
Nominativetāvanmānā tāvanmāne tāvanmānāḥ
Vocativetāvanmāne tāvanmāne tāvanmānāḥ
Accusativetāvanmānām tāvanmāne tāvanmānāḥ
Instrumentaltāvanmānayā tāvanmānābhyām tāvanmānābhiḥ
Dativetāvanmānāyai tāvanmānābhyām tāvanmānābhyaḥ
Ablativetāvanmānāyāḥ tāvanmānābhyām tāvanmānābhyaḥ
Genitivetāvanmānāyāḥ tāvanmānayoḥ tāvanmānānām
Locativetāvanmānāyām tāvanmānayoḥ tāvanmānāsu

Adverb -tāvanmānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria