Declension table of ?tāvanmāna

Deva

NeuterSingularDualPlural
Nominativetāvanmānam tāvanmāne tāvanmānāni
Vocativetāvanmāna tāvanmāne tāvanmānāni
Accusativetāvanmānam tāvanmāne tāvanmānāni
Instrumentaltāvanmānena tāvanmānābhyām tāvanmānaiḥ
Dativetāvanmānāya tāvanmānābhyām tāvanmānebhyaḥ
Ablativetāvanmānāt tāvanmānābhyām tāvanmānebhyaḥ
Genitivetāvanmānasya tāvanmānayoḥ tāvanmānānām
Locativetāvanmāne tāvanmānayoḥ tāvanmāneṣu

Compound tāvanmāna -

Adverb -tāvanmānam -tāvanmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria