Declension table of ?tāvanmāna

Deva

MasculineSingularDualPlural
Nominativetāvanmānaḥ tāvanmānau tāvanmānāḥ
Vocativetāvanmāna tāvanmānau tāvanmānāḥ
Accusativetāvanmānam tāvanmānau tāvanmānān
Instrumentaltāvanmānena tāvanmānābhyām tāvanmānaiḥ tāvanmānebhiḥ
Dativetāvanmānāya tāvanmānābhyām tāvanmānebhyaḥ
Ablativetāvanmānāt tāvanmānābhyām tāvanmānebhyaḥ
Genitivetāvanmānasya tāvanmānayoḥ tāvanmānānām
Locativetāvanmāne tāvanmānayoḥ tāvanmāneṣu

Compound tāvanmāna -

Adverb -tāvanmānam -tāvanmānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria