Declension table of tāvaka

Deva

NeuterSingularDualPlural
Nominativetāvakam tāvake tāvakāni
Vocativetāvaka tāvake tāvakāni
Accusativetāvakam tāvake tāvakāni
Instrumentaltāvakena tāvakābhyām tāvakaiḥ
Dativetāvakāya tāvakābhyām tāvakebhyaḥ
Ablativetāvakāt tāvakābhyām tāvakebhyaḥ
Genitivetāvakasya tāvakayoḥ tāvakānām
Locativetāvake tāvakayoḥ tāvakeṣu

Compound tāvaka -

Adverb -tāvakam -tāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria