Declension table of ?tāvadvīryavat

Deva

MasculineSingularDualPlural
Nominativetāvadvīryavān tāvadvīryavantau tāvadvīryavantaḥ
Vocativetāvadvīryavan tāvadvīryavantau tāvadvīryavantaḥ
Accusativetāvadvīryavantam tāvadvīryavantau tāvadvīryavataḥ
Instrumentaltāvadvīryavatā tāvadvīryavadbhyām tāvadvīryavadbhiḥ
Dativetāvadvīryavate tāvadvīryavadbhyām tāvadvīryavadbhyaḥ
Ablativetāvadvīryavataḥ tāvadvīryavadbhyām tāvadvīryavadbhyaḥ
Genitivetāvadvīryavataḥ tāvadvīryavatoḥ tāvadvīryavatām
Locativetāvadvīryavati tāvadvīryavatoḥ tāvadvīryavatsu

Compound tāvadvīryavat -

Adverb -tāvadvīryavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria