Declension table of ?tāvadvidha

Deva

NeuterSingularDualPlural
Nominativetāvadvidham tāvadvidhe tāvadvidhāni
Vocativetāvadvidha tāvadvidhe tāvadvidhāni
Accusativetāvadvidham tāvadvidhe tāvadvidhāni
Instrumentaltāvadvidhena tāvadvidhābhyām tāvadvidhaiḥ
Dativetāvadvidhāya tāvadvidhābhyām tāvadvidhebhyaḥ
Ablativetāvadvidhāt tāvadvidhābhyām tāvadvidhebhyaḥ
Genitivetāvadvidhasya tāvadvidhayoḥ tāvadvidhānām
Locativetāvadvidhe tāvadvidhayoḥ tāvadvidheṣu

Compound tāvadvidha -

Adverb -tāvadvidham -tāvadvidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria