Declension table of ?tāvadvarṣā

Deva

FeminineSingularDualPlural
Nominativetāvadvarṣā tāvadvarṣe tāvadvarṣāḥ
Vocativetāvadvarṣe tāvadvarṣe tāvadvarṣāḥ
Accusativetāvadvarṣām tāvadvarṣe tāvadvarṣāḥ
Instrumentaltāvadvarṣayā tāvadvarṣābhyām tāvadvarṣābhiḥ
Dativetāvadvarṣāyai tāvadvarṣābhyām tāvadvarṣābhyaḥ
Ablativetāvadvarṣāyāḥ tāvadvarṣābhyām tāvadvarṣābhyaḥ
Genitivetāvadvarṣāyāḥ tāvadvarṣayoḥ tāvadvarṣāṇām
Locativetāvadvarṣāyām tāvadvarṣayoḥ tāvadvarṣāsu

Adverb -tāvadvarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria