Declension table of ?tāvadvarṣa

Deva

NeuterSingularDualPlural
Nominativetāvadvarṣam tāvadvarṣe tāvadvarṣāṇi
Vocativetāvadvarṣa tāvadvarṣe tāvadvarṣāṇi
Accusativetāvadvarṣam tāvadvarṣe tāvadvarṣāṇi
Instrumentaltāvadvarṣeṇa tāvadvarṣābhyām tāvadvarṣaiḥ
Dativetāvadvarṣāya tāvadvarṣābhyām tāvadvarṣebhyaḥ
Ablativetāvadvarṣāt tāvadvarṣābhyām tāvadvarṣebhyaḥ
Genitivetāvadvarṣasya tāvadvarṣayoḥ tāvadvarṣāṇām
Locativetāvadvarṣe tāvadvarṣayoḥ tāvadvarṣeṣu

Compound tāvadvarṣa -

Adverb -tāvadvarṣam -tāvadvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria