Declension table of ?tāvadguṇita

Deva

NeuterSingularDualPlural
Nominativetāvadguṇitam tāvadguṇite tāvadguṇitāni
Vocativetāvadguṇita tāvadguṇite tāvadguṇitāni
Accusativetāvadguṇitam tāvadguṇite tāvadguṇitāni
Instrumentaltāvadguṇitena tāvadguṇitābhyām tāvadguṇitaiḥ
Dativetāvadguṇitāya tāvadguṇitābhyām tāvadguṇitebhyaḥ
Ablativetāvadguṇitāt tāvadguṇitābhyām tāvadguṇitebhyaḥ
Genitivetāvadguṇitasya tāvadguṇitayoḥ tāvadguṇitānām
Locativetāvadguṇite tāvadguṇitayoḥ tāvadguṇiteṣu

Compound tāvadguṇita -

Adverb -tāvadguṇitam -tāvadguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria