Declension table of ?tāvadguṇita

Deva

MasculineSingularDualPlural
Nominativetāvadguṇitaḥ tāvadguṇitau tāvadguṇitāḥ
Vocativetāvadguṇita tāvadguṇitau tāvadguṇitāḥ
Accusativetāvadguṇitam tāvadguṇitau tāvadguṇitān
Instrumentaltāvadguṇitena tāvadguṇitābhyām tāvadguṇitaiḥ tāvadguṇitebhiḥ
Dativetāvadguṇitāya tāvadguṇitābhyām tāvadguṇitebhyaḥ
Ablativetāvadguṇitāt tāvadguṇitābhyām tāvadguṇitebhyaḥ
Genitivetāvadguṇitasya tāvadguṇitayoḥ tāvadguṇitānām
Locativetāvadguṇite tāvadguṇitayoḥ tāvadguṇiteṣu

Compound tāvadguṇita -

Adverb -tāvadguṇitam -tāvadguṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria