Declension table of ?tāvadguṇā

Deva

FeminineSingularDualPlural
Nominativetāvadguṇā tāvadguṇe tāvadguṇāḥ
Vocativetāvadguṇe tāvadguṇe tāvadguṇāḥ
Accusativetāvadguṇām tāvadguṇe tāvadguṇāḥ
Instrumentaltāvadguṇayā tāvadguṇābhyām tāvadguṇābhiḥ
Dativetāvadguṇāyai tāvadguṇābhyām tāvadguṇābhyaḥ
Ablativetāvadguṇāyāḥ tāvadguṇābhyām tāvadguṇābhyaḥ
Genitivetāvadguṇāyāḥ tāvadguṇayoḥ tāvadguṇānām
Locativetāvadguṇāyām tāvadguṇayoḥ tāvadguṇāsu

Adverb -tāvadguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria