Declension table of ?tāvadguṇa

Deva

MasculineSingularDualPlural
Nominativetāvadguṇaḥ tāvadguṇau tāvadguṇāḥ
Vocativetāvadguṇa tāvadguṇau tāvadguṇāḥ
Accusativetāvadguṇam tāvadguṇau tāvadguṇān
Instrumentaltāvadguṇena tāvadguṇābhyām tāvadguṇaiḥ tāvadguṇebhiḥ
Dativetāvadguṇāya tāvadguṇābhyām tāvadguṇebhyaḥ
Ablativetāvadguṇāt tāvadguṇābhyām tāvadguṇebhyaḥ
Genitivetāvadguṇasya tāvadguṇayoḥ tāvadguṇānām
Locativetāvadguṇe tāvadguṇayoḥ tāvadguṇeṣu

Compound tāvadguṇa -

Adverb -tāvadguṇam -tāvadguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria