Declension table of ?tāvaddvayasa

Deva

MasculineSingularDualPlural
Nominativetāvaddvayasaḥ tāvaddvayasau tāvaddvayasāḥ
Vocativetāvaddvayasa tāvaddvayasau tāvaddvayasāḥ
Accusativetāvaddvayasam tāvaddvayasau tāvaddvayasān
Instrumentaltāvaddvayasena tāvaddvayasābhyām tāvaddvayasaiḥ tāvaddvayasebhiḥ
Dativetāvaddvayasāya tāvaddvayasābhyām tāvaddvayasebhyaḥ
Ablativetāvaddvayasāt tāvaddvayasābhyām tāvaddvayasebhyaḥ
Genitivetāvaddvayasasya tāvaddvayasayoḥ tāvaddvayasānām
Locativetāvaddvayase tāvaddvayasayoḥ tāvaddvayaseṣu

Compound tāvaddvayasa -

Adverb -tāvaddvayasam -tāvaddvayasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria