Declension table of tāvaddvayasaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāvaddvayasaḥ | tāvaddvayasau | tāvaddvayasāḥ |
Vocative | tāvaddvayasa | tāvaddvayasau | tāvaddvayasāḥ |
Accusative | tāvaddvayasam | tāvaddvayasau | tāvaddvayasān |
Instrumental | tāvaddvayasena | tāvaddvayasābhyām | tāvaddvayasaiḥ |
Dative | tāvaddvayasāya | tāvaddvayasābhyām | tāvaddvayasebhyaḥ |
Ablative | tāvaddvayasāt | tāvaddvayasābhyām | tāvaddvayasebhyaḥ |
Genitive | tāvaddvayasasya | tāvaddvayasayoḥ | tāvaddvayasānām |
Locative | tāvaddvayase | tāvaddvayasayoḥ | tāvaddvayaseṣu |