Declension table of ?tāvacchatī

Deva

FeminineSingularDualPlural
Nominativetāvacchatī tāvacchatyau tāvacchatyaḥ
Vocativetāvacchati tāvacchatyau tāvacchatyaḥ
Accusativetāvacchatīm tāvacchatyau tāvacchatīḥ
Instrumentaltāvacchatyā tāvacchatībhyām tāvacchatībhiḥ
Dativetāvacchatyai tāvacchatībhyām tāvacchatībhyaḥ
Ablativetāvacchatyāḥ tāvacchatībhyām tāvacchatībhyaḥ
Genitivetāvacchatyāḥ tāvacchatyoḥ tāvacchatīnām
Locativetāvacchatyām tāvacchatyoḥ tāvacchatīṣu

Compound tāvacchati - tāvacchatī -

Adverb -tāvacchati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria