Declension table of ?tāvacchata

Deva

NeuterSingularDualPlural
Nominativetāvacchatam tāvacchate tāvacchatāni
Vocativetāvacchata tāvacchate tāvacchatāni
Accusativetāvacchatam tāvacchate tāvacchatāni
Instrumentaltāvacchatena tāvacchatābhyām tāvacchataiḥ
Dativetāvacchatāya tāvacchatābhyām tāvacchatebhyaḥ
Ablativetāvacchatāt tāvacchatābhyām tāvacchatebhyaḥ
Genitivetāvacchatasya tāvacchatayoḥ tāvacchatānām
Locativetāvacchate tāvacchatayoḥ tāvacchateṣu

Compound tāvacchata -

Adverb -tāvacchatam -tāvacchatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria