Declension table of ?tāttvikatva

Deva

NeuterSingularDualPlural
Nominativetāttvikatvam tāttvikatve tāttvikatvāni
Vocativetāttvikatva tāttvikatve tāttvikatvāni
Accusativetāttvikatvam tāttvikatve tāttvikatvāni
Instrumentaltāttvikatvena tāttvikatvābhyām tāttvikatvaiḥ
Dativetāttvikatvāya tāttvikatvābhyām tāttvikatvebhyaḥ
Ablativetāttvikatvāt tāttvikatvābhyām tāttvikatvebhyaḥ
Genitivetāttvikatvasya tāttvikatvayoḥ tāttvikatvānām
Locativetāttvikatve tāttvikatvayoḥ tāttvikatveṣu

Compound tāttvikatva -

Adverb -tāttvikatvam -tāttvikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria