Declension table of ?tāttvikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāttvikā | tāttvike | tāttvikāḥ |
Vocative | tāttvike | tāttvike | tāttvikāḥ |
Accusative | tāttvikām | tāttvike | tāttvikāḥ |
Instrumental | tāttvikayā | tāttvikābhyām | tāttvikābhiḥ |
Dative | tāttvikāyai | tāttvikābhyām | tāttvikābhyaḥ |
Ablative | tāttvikāyāḥ | tāttvikābhyām | tāttvikābhyaḥ |
Genitive | tāttvikāyāḥ | tāttvikayoḥ | tāttvikānām |
Locative | tāttvikāyām | tāttvikayoḥ | tāttvikāsu |