Declension table of ?tāttvika

Deva

NeuterSingularDualPlural
Nominativetāttvikam tāttvike tāttvikāni
Vocativetāttvika tāttvike tāttvikāni
Accusativetāttvikam tāttvike tāttvikāni
Instrumentaltāttvikena tāttvikābhyām tāttvikaiḥ
Dativetāttvikāya tāttvikābhyām tāttvikebhyaḥ
Ablativetāttvikāt tāttvikābhyām tāttvikebhyaḥ
Genitivetāttvikasya tāttvikayoḥ tāttvikānām
Locativetāttvike tāttvikayoḥ tāttvikeṣu

Compound tāttvika -

Adverb -tāttvikam -tāttvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria