Declension table of ?tāttvikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | tāttvikaḥ | tāttvikau | tāttvikāḥ |
Vocative | tāttvika | tāttvikau | tāttvikāḥ |
Accusative | tāttvikam | tāttvikau | tāttvikān |
Instrumental | tāttvikena | tāttvikābhyām | tāttvikaiḥ |
Dative | tāttvikāya | tāttvikābhyām | tāttvikebhyaḥ |
Ablative | tāttvikāt | tāttvikābhyām | tāttvikebhyaḥ |
Genitive | tāttvikasya | tāttvikayoḥ | tāttvikānām |
Locative | tāttvike | tāttvikayoḥ | tāttvikeṣu |