Declension table of ?tātparyavid

Deva

NeuterSingularDualPlural
Nominativetātparyavit tātparyavidī tātparyavindi
Vocativetātparyavit tātparyavidī tātparyavindi
Accusativetātparyavit tātparyavidī tātparyavindi
Instrumentaltātparyavidā tātparyavidbhyām tātparyavidbhiḥ
Dativetātparyavide tātparyavidbhyām tātparyavidbhyaḥ
Ablativetātparyavidaḥ tātparyavidbhyām tātparyavidbhyaḥ
Genitivetātparyavidaḥ tātparyavidoḥ tātparyavidām
Locativetātparyavidi tātparyavidoḥ tātparyavitsu

Compound tātparyavit -

Adverb -tātparyavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria