Declension table of ?tātparyavid

Deva

MasculineSingularDualPlural
Nominativetātparyavit tātparyavidau tātparyavidaḥ
Vocativetātparyavit tātparyavidau tātparyavidaḥ
Accusativetātparyavidam tātparyavidau tātparyavidaḥ
Instrumentaltātparyavidā tātparyavidbhyām tātparyavidbhiḥ
Dativetātparyavide tātparyavidbhyām tātparyavidbhyaḥ
Ablativetātparyavidaḥ tātparyavidbhyām tātparyavidbhyaḥ
Genitivetātparyavidaḥ tātparyavidoḥ tātparyavidām
Locativetātparyavidi tātparyavidoḥ tātparyavitsu

Compound tātparyavit -

Adverb -tātparyavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria