Declension table of ?tātparyapariśuddhi

Deva

FeminineSingularDualPlural
Nominativetātparyapariśuddhiḥ tātparyapariśuddhī tātparyapariśuddhayaḥ
Vocativetātparyapariśuddhe tātparyapariśuddhī tātparyapariśuddhayaḥ
Accusativetātparyapariśuddhim tātparyapariśuddhī tātparyapariśuddhīḥ
Instrumentaltātparyapariśuddhyā tātparyapariśuddhibhyām tātparyapariśuddhibhiḥ
Dativetātparyapariśuddhyai tātparyapariśuddhaye tātparyapariśuddhibhyām tātparyapariśuddhibhyaḥ
Ablativetātparyapariśuddhyāḥ tātparyapariśuddheḥ tātparyapariśuddhibhyām tātparyapariśuddhibhyaḥ
Genitivetātparyapariśuddhyāḥ tātparyapariśuddheḥ tātparyapariśuddhyoḥ tātparyapariśuddhīnām
Locativetātparyapariśuddhyām tātparyapariśuddhau tātparyapariśuddhyoḥ tātparyapariśuddhiṣu

Compound tātparyapariśuddhi -

Adverb -tātparyapariśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria