Declension table of ?tātparyaka

Deva

NeuterSingularDualPlural
Nominativetātparyakam tātparyake tātparyakāṇi
Vocativetātparyaka tātparyake tātparyakāṇi
Accusativetātparyakam tātparyake tātparyakāṇi
Instrumentaltātparyakeṇa tātparyakābhyām tātparyakaiḥ
Dativetātparyakāya tātparyakābhyām tātparyakebhyaḥ
Ablativetātparyakāt tātparyakābhyām tātparyakebhyaḥ
Genitivetātparyakasya tātparyakayoḥ tātparyakāṇām
Locativetātparyake tātparyakayoḥ tātparyakeṣu

Compound tātparyaka -

Adverb -tātparyakam -tātparyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria