Declension table of ?tātparyabodhinī

Deva

FeminineSingularDualPlural
Nominativetātparyabodhinī tātparyabodhinyau tātparyabodhinyaḥ
Vocativetātparyabodhini tātparyabodhinyau tātparyabodhinyaḥ
Accusativetātparyabodhinīm tātparyabodhinyau tātparyabodhinīḥ
Instrumentaltātparyabodhinyā tātparyabodhinībhyām tātparyabodhinībhiḥ
Dativetātparyabodhinyai tātparyabodhinībhyām tātparyabodhinībhyaḥ
Ablativetātparyabodhinyāḥ tātparyabodhinībhyām tātparyabodhinībhyaḥ
Genitivetātparyabodhinyāḥ tātparyabodhinyoḥ tātparyabodhinīnām
Locativetātparyabodhinyām tātparyabodhinyoḥ tātparyabodhinīṣu

Compound tātparyabodhini - tātparyabodhinī -

Adverb -tātparyabodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria