Declension table of ?tātkarmya

Deva

NeuterSingularDualPlural
Nominativetātkarmyam tātkarmye tātkarmyāṇi
Vocativetātkarmya tātkarmye tātkarmyāṇi
Accusativetātkarmyam tātkarmye tātkarmyāṇi
Instrumentaltātkarmyeṇa tātkarmyābhyām tātkarmyaiḥ
Dativetātkarmyāya tātkarmyābhyām tātkarmyebhyaḥ
Ablativetātkarmyāt tātkarmyābhyām tātkarmyebhyaḥ
Genitivetātkarmyasya tātkarmyayoḥ tātkarmyāṇām
Locativetātkarmye tātkarmyayoḥ tātkarmyeṣu

Compound tātkarmya -

Adverb -tātkarmyam -tātkarmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria