Declension table of ?tātkālikatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | tātkālikatvam | tātkālikatve | tātkālikatvāni |
Vocative | tātkālikatva | tātkālikatve | tātkālikatvāni |
Accusative | tātkālikatvam | tātkālikatve | tātkālikatvāni |
Instrumental | tātkālikatvena | tātkālikatvābhyām | tātkālikatvaiḥ |
Dative | tātkālikatvāya | tātkālikatvābhyām | tātkālikatvebhyaḥ |
Ablative | tātkālikatvāt | tātkālikatvābhyām | tātkālikatvebhyaḥ |
Genitive | tātkālikatvasya | tātkālikatvayoḥ | tātkālikatvānām |
Locative | tātkālikatve | tātkālikatvayoḥ | tātkālikatveṣu |